Text 9

Text

tataś ca sahadevo ‘bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ‘bhūt
suratho nāma jāhnavaḥ

Synonyms

tatah ca—and from him (Jarāsandha); sahadevaḥ—Sahadeva; abhūt—was born; somāpiḥ—Somāpi; yat—of him (Somāpi); śrutaśravāḥ—a son named Śrutaśravā; parīkṣiḥ—the son of Kuru named Parīkṣi; anapatyaḥ—without any son; abhūt—became; surathaḥ—Suratha; nama—named; jāhnavaḥ—was the son of Jahnu. 

Translation

From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha. 

Task Runner