Text 4-5

Text

yo ‘jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ

parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ‘bhūt sudhanuṣaś
cyavano ‘tha tataḥ kṛtī

Synonyms

yah—who; ajamidha-sutah—was a son born from Ajamīḍha; hi—indeed; anyah—another; ṛkṣaḥ—Ṛkṣa; saṁvaraṇaḥ—Saṁvaraṇa; tatah—from him (Ṛkṣa); tapatyām—Tapatī; surya-kanyāyām—in the womb of the daughter of the sun-god; kurukṣetra-patiḥ—the King of Kurukṣetra; kuruḥ—Kuru was born; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca—Parīkṣi, Sudhanu, Jahnu and Niṣadha; kuroḥ—of Kuru; sutah—the sons; suhotraḥ—Suhotra; abhūt—was born; sudhanuṣaḥ—from Sudhanu; cyavanaḥ—Cyavana; atha—from Suhotra; tatah—from him (Cyavana); krti—a son named Kṛtī. 

Translation

Another son of Ajamīḍha was known as Ṛkṣa. From Ṛkṣa came a son named Saṁvaraṇa, and from Saṁvaraṇa through the womb of his wife, Tapatī, the daughter of the sun-god, came Kuru, the King of Kurukṣetra. Kuru had four sons-Parīkṣi, Sudhanu, Jahnu and Niṣadha. From Sudhanu, Suhotra was born, and from Suhotra, Cyavana. From Cyavana, Kṛtī was born. 

Task Runner