SB 9.18.33

Text

yaduṁ ca turvasuṁ caiva
devayānī vyajāyata
druhyuṁ cānuṁ ca pūruṁ ca
śarmiṣṭhā vārṣaparvaṇī

Synonyms

yadum—Yadu; ca—and; turvasum—Turvasu; ca eva—as well as; devayānī—the daughter of Śukrācārya; vyajāyata—gave birth to; druhyum—Druhyu; ca—and; anum—Anu; ca—also; purum—Pūru; ca—also; śarmiṣṭhā—Śarmiṣṭhā; vārṣaparvaṇī—the daughter of Vṛṣaparvā. 

Translation

Devayānī gave birth to Yadu and Turvasu, and Śarmiṣṭhā gave birth to Druhyu, Anu and Pūru. 

Task Runner