SB 9.18.1

Text

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

Synonyms

sri-sukah uvāca—Śrī Śukadeva Gosvāmī said; yatiḥ—Yati; yayātiḥ—Yayāti; saṁyātiḥ—Saṁyāti; ayatih—Āyati; viyatiḥ—Viyati; kṛtiḥ—Kṛti; sat—six; ime—all of them; nahuṣasya—of King Nahuṣa; asan—were; indriyani—the (six) senses; iva—like; dehinaḥ—of an embodied soul. 

Translation

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti. 

Task Runner