Text 1

Text

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ‘tha vijayo jayaḥ

Synonyms

sri-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; ailasya—of Purūravā; ca—also; urvaśī-garbhāt—from the womb of Urvaśī; sat—six; asan—there were; atmajah—sons; nṛpa—O King Parīkṣit; ayuh—Āyu; śrutāyuḥ—Śrutāyu; satyāyuḥ—Satyāyu; rayah—Raya; atha—as well as; vijayaḥ—Vijaya; jayaḥ—Jaya. 

Translation

Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya. 

Task Runner