Text 14

Text

tasmād udāvasus tasya
putro ‘bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyms

tasmāt—from Mithila; udāvasuḥ—a son named Udāvasu; tasya—of him (Udāvasu); putrah—son; abhūt—was born; nandivardhanaḥ—Nandivardhana; tatah—from him (Nandivardhana); suketuḥ—a son named Suketu; tasya—of him (Suketu); api—also; devarātaḥ—a son named Devarāta; mahīpate—O King Parīkṣit. 

Translation

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta. 

Task Runner