Text 16

Text

kamaṇḍaluṁ veda-garbhaḥ
kuśān saptarṣayo daduḥ
akṣa-mālāṁ mahārāja
sarasvaty avyayātmanaḥ

Synonyms

kamaṇḍalum—a waterpot; veda-garbhah—Lord Brahmā; kuśānkuśa grass; sapta-rsayah—the seven sages; daduḥ—offered; akṣa-malam—a string of Rudrākṣa beads; mahārāja—O King; sarasvatī—the goddess Sarasvatī; avyaya-atmanah—to the Supreme Personality of Godhead. 

Translation

O King, Lord Brahmā offered a waterpot to the inexhaustible Supreme Personality of Godhead, the seven sages offered Him kuśa grass, and mother Sarasvatī gave Him a string of Rudrākṣa beads. 

Task Runner