Text 3

Text

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

Synonyms

sri-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; vṛtaḥ—the chosen; purohitah—priest; tvāṣṭraḥ—the son of Tvaṣṭā; mahendrāya—unto King Indra; anupṛcchate—after he (Indra) inquired; nārāyaṇa-akhyam—named Nārāyaṇa-kavaca; varma—defensive armor made of a mantra; aha—he said; tat—that; iha—this; eka-manah—with great attention; srnu—hear from me. 

Translation

Śrī Śukadeva Gosvāmī said: King Indra, the leader of the demigods, inquired about the armor known as Nārāyaṇa-kavaca from Viśvarūpa, who was engaged by the demigods as their priest. Please hear Viśvarūpa’s reply with great attention. 

Task Runner