SB 5.23.6

Text

punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset.

Synonyms

punarvasu—the star named Punarvasu; puṣyau—and the star named Puṣyā; daksina-vāmayoḥ—on the right and left; śroṇyoḥ—loins; ardra—the star named Ārdrā; aśleṣe—the star named Aśleṣā; ca—also; daksina-vāmayoḥ—at the right and left; paścimayoḥ—behind; padayoh—feet; abhijit-uttarāṣāḍhe—the stars named Abhijit and Uttarāṣāḍhā; daksina-vāmayoḥ—on the right and left; nāsikayoḥ—nostrils; yathā-sankhyam—according to numerical order; śravaṇa-pūrvāṣāḍhe—the stars named Śravaṇā and Pūrvāṣāḍhā; daksina-vāmayoḥ—at the right and left; locanayoḥ—eyes; dhaniṣṭhā mūlam ca—and the stars named Dhaniṣṭhā and Mūlā; daksina-vāmayoḥ—at the right and left; karṇayoḥ—ears; magha-ādīni—the stars such as Maghā; asta nakṣatrāṇi—eight stars; daksina-ayanani—which mark the southern course; vama-pārśva—of the left side; vaṅkriṣu—at the ribs; yuñjīta—may place; tatha eva—similarly; mṛga-sirsa-ādīni—such as Mṛgaśīrṣā; udagayanāni—marking the northern course; daksina-pārśva-vaṅkriṣu—on the right side; prātilomyena—in the reverse order; prayuñjīta—may place; śatabhiṣā—Śatabhiṣā; jyeṣṭhe—Jyeṣṭhā; skandhayoḥ—on the two shoulders; daksina-vāmayoḥ—right and left; nyaset—should place. 

Translation

On the right and left sides of where the loins might be on the Śiśumāra-cakra are the stars named Punarvasu and Puṣyā. Ārdrā and Aśleṣā are on its right and left feet, Abhijit and Uttarāṣāḍhā are on its right and left nostrils, Śravaṇā and Pūrvāṣāḍhā are at its right and left eyes, and Dhaniṣṭhā and Mūlā are on its right and left ears. The eight stars from Maghā to Anurādhā, which mark the southern course, are on the ribs of the left of its body, and the eight stars from Mṛgaśīrṣā to Pūrvabhādra, which mark the northern course, are on the ribs on the right side. Śatabhiṣā and Jyeṣṭhā are on the right and left shoulders. 

Task Runner