Text 161

Text

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

Synonyms

tayoḥ—of them; api—even; ubhayoḥ—of both (Candrāvalī and Rādhārāṇī); madhye—in the middle; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—in every way; adhika—greater; maha-bhava-svarupa—the form of mahābhāva; iyam—this one; guṇaiḥ—with good qualities; ativarīyasī—the best of all. 

Translation

“ ‘Among the gopīs of Vṛndāvana, Śrīmatī Rādhārāṇī and another gopī are considered chief. But when we compare the gopīs, it appears that Śrīmatī Rādhārāṇī is most important because Her real feature expresses the highest ecstasy of love. The ecstasy of love experienced by the other gopīs cannot be compared to that of Śrīmatī Rādhārāṇī.' 

Purport

This is a quotation from Śrīla Rūpa Gosvāmī’s Ujjvala-nīlamaṇi (4.3). 

Task Runner