Text 3-4

Text

nīlādri-gamana, jagannātha-daraśana
sārvabhauma bhaṭṭācārya-prabhura milana
e saba līlā prabhura dāsa vṛndāvana
vistāri’ kariyāchena uttama varṇana

Synonyms

nīlādri-gamana—going to Jagannātha Purī; jagannātha-daraśana—visiting the temple of Lord Jagannātha; sarvabhauma bhaṭṭācārya—with Sārvabhauma Bhaṭṭācārya; prabhura—of the Lord; milana—meeting; e saba—all these; lila—pastimes; prabhura—of the Lord; dasa vrndavana—Vṛndāvana dāsa Ṭhākura; vistari—elaborating; kariyāchena—has done; uttama—very nice; varnana—description. 

Translation

The Lord went to Jagannātha Purī and visited Lord Jagannātha’s temple. He also met with Sārvabhauma Bhaṭṭācārya. All these pastimes have been very elaborately explained by Vṛndāvana dāsa Ṭhākura in his book Caitanya-bhāgavata. 

Task Runner