Text 55

Text

prastāve kahiluṅ gopāla-kṛpāra ākhyāna
tabe mahāprabhu gelā ‘śrī-kāmyavana’

Synonyms

prastāve—in the course of the story; kahiluṅ—I have stated; gopāla-kṛpāra—of the mercy of Gopāla; ākhyāna—description; tabe—after this; mahāprabhu—Śrī Caitanya Mahāprabhu; gela—went; sri-kāmya-vana—to Śrī Kāmyavana. 

Translation

In the course of this story, I have given a description of Lord Gopāla’s mercy. After seeing the Gopāla Deity, Śrī Caitanya Mahāprabhu went to Śrī Kāmyavana. 

Purport

Kāmyavana is mentioned in the Ādi-varāha Purāṇa: 

caturthaṁ kāmyaka-vanaṁ
vanānāṁ vanam uttamam
tatra gatvā naro devi
mama loke mahīyate

In the Bhakti-ratnākara (Fifth Wave) it is also said: 

ei kāmyavane kṛṣṇa-līlā manohara
karibe darśana sthāna kuṇḍa bahutara
kāmyavane yata tīrtha lekhā nāhi tāra

Task Runner