Text 27

Text

dekhi’ bhaṭṭācāryera mane haya mahā-bhaya
prabhura pratāpe tārā eka pāśa haya

Synonyms

dekhi—seeing; bhaṭṭācāryera—of Bhaṭṭācārya; mane—in the mind; haya—there was; maha-bhaya—great fear; prabhura pratāpe—by the influence of Lord Caitanya Mahāprabhu; tara—they; eka pāśa haya—stand to one side. 

Translation

Balabhadra Bhaṭṭācārya was very much afraid to see them, but by Śrī Caitanya Mahāprabhu’s influence, all the animals stood to one side. 

Task Runner