Text 86

Text

“gopīnātha-paṭṭanāyake yabe cāṅge caḍāilā
tāra sevaka saba āsi’ prabhure kahilā

Synonyms

gopīnātha-paṭṭanāyake—Gopīnātha Paṭṭanāyaka; yabe—when; cāṅge—on the cāṅga; cadaila—they lifted; tara sevaka—his servants; saba—all; asi—coming; prabhure kahila—informed Śrī Caitanya Mahāprabhu. 

Translation

“When Gopīnātha Paṭṭanāyaka was lifted onto the cāṅga,” he said, “all his servants went to inform Śrī Caitanya Mahāprabhu. 

Task Runner