Text 17

Text

eka-dina mahāprabhu kariyāchena śayana
kṛṣṇa rāsa-līlā kare,—dekhilā svapana

Synonyms

eka-dina—one day; mahāprabhu—Śrī Caitanya Mahāprabhu; kariyāchena sayana—was taking rest; krsna—Lord Kṛṣṇa; rasa-lila kare—performs rāsa-līlā dance; dekhila—He saw; svapana—a dream. 

Translation

One day while He was resting, Śrī Caitanya Mahāprabhu dreamed He saw Kṛṣṇa performing His rāsa dance. 

Task Runner