Cc. Ādi 4.246

Text

yadyapi āmāra rase jagat sarasa
rādhāra adhara-rasa āmā kare vaśa

Synonyms

yadyapi—although; amara—of Me; rase—by the taste; jagat—the whole world; sa-rasa—is palatable; rādhāra—of Śrīmatī Rādhārāṇī; adhara-rasa—the taste of the lips; ama—Me; kare—makes; vasa—submissive. 

Translation

“Although the entire creation is full of different tastes because of Me, I am charmed by the nectarean taste of the lips of Śrīmatī Rādhārāṇī. 

Task Runner