Text 318

Text

pañcame ‘śrī-nityānanda’-tattva nirūpaṇa
nityānanda hailā rāma rohiṇī-nandana

Synonyms

pañcame—in the Fifth Chapter; sri-nityānanda—of Lord Nityānanda Prabhu; tattva—the truth; nirūpaṇa—description; nityānanda—Lord Nityānanda Prabhu; haila—was; rama—Balarāma; rohiṇī-nandana—the son of Rohiṇī. 

Translation

The Fifth Chapter describes the truth of Lord Nityānanda Prabhu, who is none other than Balarāma, the son of Rohiṇī. 

Task Runner