Text 90

Text

paṇḍitera gaṇa saba,—bhāgavata dhanya
prāṇa-vallabha—sabāra śrī-kṛṣṇa-caitanya

Synonyms

paṇḍitera—of Gadādhara Paṇḍita; gana—followers; saba—all; bhagavata dhanya—glorious devotees; prāṇa-vallabha—the heart and soul; sabara—of all of them; sri-krsna-caitanya—Lord Śrī Caitanya Mahāprabhu. 

Translation

All the followers of Gadādhara Paṇḍita are considered great devotees because they have Lord Śrī Caitanya Mahāprabhu as their life and soul. 

Task Runner